B 71-18 Mokṣasiddhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 71/18
Title: Mokṣasiddhi
Dimensions: 21.5 x 10.5 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK /144
Remarks:


Reel No. B 71-18 Inventory No. 38490

Title Mokṣasiddhi

Author Śrīkṛṣṇa Giri

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 10.5 cm

Folios 11

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation mo. si. and in the lower right-hand margin

King Raṇoddīpa Siṃha

Place of Deposit NAK

Accession No. ?/144

Manuscript Features

vāṇendurandhrendu mite ṣuvatsare

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ❁ ||

namaskṛtya param brahma mokṣasiddhikaramy aham ||

śrīraṇoddīpasiṃhena rajñā samprārthi sitaḥ || 1 ||

iha khalu dharmārthakāmamokṣeṣu caturvidhapuruṣārtheṣu mokṣa eva paramapuruṣārthaḥ tadupāyāś ca trayaḥ karmayogo bhaktiyogo jñānayogaś ceti tad uktaṃ śrīmadbhāgavataekādaśaskandhe viṃśatitame ʼdhyāye … (fol. 1v1–5)

End

tathā ca karmopāsanājñānānāṃ krameṇānuṣṭhānān mokṣa iti siddham

vāṇendurandhrendu mite ṣuvatsare

mārge tv amāyāṃ ravi vāsare yati[[ḥ]]

kṛṣṇo raṇoddi(!)panṛpeṇa prārthito

mokṣasyasiddhiṃ racayāṃbabhūva ha || 1 || (fol. 11r5–11v2)

Colophon

iti śrīmatkailāśācalaśiṣyeṇa śrīmatkṛṣṇagiriṇā viracitā mokṣasiddhiḥ samāptaḥ(!) || ❁ || ❁ (fol. 11v2–3)

Microfilm Details

Reel No. B 71/18

Date of Filming not indicated

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 16-04-2010

Bibliography